Original

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् ।जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥ २५ ॥

Segmented

श्रुत्वा त्वत्तो भृगोः भार्याम् हरिष्यामि अहम् आश्रमात् जातवेदः पश्यतः ते वद सत्याम् गिरम् मम

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
जातवेदः जातवेदस् pos=n,g=m,c=8,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot
सत्याम् सत्य pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s