Original

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा ।सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥ २४ ॥

Segmented

मद्-पूर्व-भार्या अपहृता भृगुणा अनृत-कारिणा सा इयम् यदि तथा मे त्वम् सत्यम् आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भृगुणा भृगु pos=n,g=m,c=3,n=s
अनृत अनृत pos=n,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यदि यदि pos=i
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat