Original

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा ।साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥ २३ ॥

Segmented

त्वम् अग्ने सर्व-भूतानाम् अन्तः चरसि नित्यदा साक्षिन्-वत् पुण्य-पापेषु सत्यम् ब्रूहि कवे वचः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन्तः अन्तर् pos=i
चरसि चर् pos=v,p=2,n=s,l=lat
नित्यदा नित्यदा pos=i
साक्षिन् साक्षिन् pos=a,comp=y
वत् वत् pos=i
पुण्य पुण्य pos=n,comp=y
पापेषु पाप pos=n,g=n,c=7,n=p
सत्यम् सत्य pos=a,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कवे कवि pos=n,g=m,c=8,n=s
वचः वचस् pos=n,g=n,c=2,n=s