Original

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् ।शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥ २२ ॥

Segmented

तद् रक्ष एवम् आमन्त्र्य ज्वलितम् जातवेदसम् शङ्कमानो भृगोः भार्याम् पुनः पुनः अपृच्छत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
रक्ष रक्षस् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
आमन्त्र्य आमन्त्रय् pos=vi
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
शङ्कमानो शङ्क् pos=va,g=m,c=1,n=s,f=part
भृगोः भृगु pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan