Original

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥ २ ॥

Segmented

पुराणे हि कथा दिव्या आदि-वंशाः च धीमताम् कथ्यन्ते ताः पुरा अस्माभिः श्रुताः पूर्वम् पितुः ते

Analysis

Word Lemma Parse
पुराणे पुराण pos=n,g=n,c=7,n=s
हि हि pos=i
कथा कथा pos=n,g=f,c=1,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=p
आदि आदि pos=n,comp=y
वंशाः वंश pos=n,g=m,c=1,n=p
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
कथ्यन्ते कथय् pos=v,p=3,n=p,l=lat
ताः तद् pos=n,g=f,c=1,n=p
पुरा पुरा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
श्रुताः श्रु pos=va,g=f,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s