Original

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी ।पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥ १९ ॥

Segmented

मया हि इयम् पूर्व-वृता भार्या-अर्थे वरवर्णिनी पश्चात् तु इमाम् पिता प्रादाद् भृगवे अनृत-कारिणे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
पूर्व पूर्व pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
पश्चात् पश्चात् pos=i
तु तु pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
भृगवे भृगु pos=n,g=m,c=4,n=s
अनृत अनृत pos=n,comp=y
कारिणे कारिन् pos=a,g=m,c=4,n=s