Original

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् ।तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥ १७ ॥

Segmented

अथ अग्नि-शरणे अपश्यत् ज्वलितम् जातवेदसम् तम् अपृच्छत् ततो रक्षः पावकम् ज्वलितम् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
अग्नि अग्नि pos=n,comp=y
शरणे शरण pos=n,g=n,c=7,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रक्षः रक्षस् pos=n,g=n,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i