Original

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् ।दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥ १६ ॥

Segmented

ताम् तु रक्षः ततस् ब्रह्मन् हृच्छयेन अभिपीडितम् दृष्ट्वा हृष्टम् अभूत् तत्र जिहीर्षुः ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
रक्षः रक्षस् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
हृच्छयेन हृच्छय pos=n,g=m,c=3,n=s
अभिपीडितम् अभिपीडय् pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
हृष्टम् हृष् pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
जिहीर्षुः जिहीर्षु pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s