Original

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥ १५ ॥

Segmented

अभ्यागतम् तु तद् रक्षः पुलोमा चारु-दर्शना न्यमन्त्रयत वन्येन फल-मूल-आदिना तदा

Analysis

Word Lemma Parse
अभ्यागतम् अभ्यागम् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
पुलोमा पुलोमा pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
न्यमन्त्रयत निमन्त्रय् pos=v,p=3,n=s,l=lan
वन्येन वन्य pos=n,g=n,c=3,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आदिना आदि pos=n,g=n,c=3,n=s
तदा तदा pos=i