Original

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।हृच्छयेन समाविष्टो विचेताः समपद्यत ॥ १४ ॥

Segmented

तम् प्रविश्य आश्रमम् दृष्ट्वा भृगोः भार्याम् अनिन्दिताम् हृच्छयेन समाविष्टो विचेताः समपद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भृगोः भृगु pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
हृच्छयेन हृच्छय pos=n,g=m,c=3,n=s
समाविष्टो समाविश् pos=va,g=m,c=1,n=s,f=part
विचेताः विचेतस् pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan