Original

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥ १३ ॥

Segmented

अभिषेकाय निष्क्रान्ते भृगौ धर्म-भृताम् वरे आश्रमम् तस्य रक्षो ऽथ पुलोमा अभ्याजगाम ह

Analysis

Word Lemma Parse
अभिषेकाय अभिषेक pos=n,g=m,c=4,n=s
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
भृगौ भृगु pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
ऽथ अथ pos=i
पुलोमा पुलोमन् pos=n,g=m,c=1,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
pos=i