Original

तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह ।समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ १२ ॥

Segmented

तस्मिन् गर्भे संभृते ऽथ पुलोमायाम् भृगूद्वह समये सम-शीलिन् धर्मपत्न्याम् यशस्विनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
संभृते सम्भृ pos=va,g=m,c=7,n=s,f=part
ऽथ अथ pos=i
पुलोमायाम् पुलोमा pos=n,g=f,c=7,n=s
भृगूद्वह भृगूद्वह pos=n,g=m,c=8,n=s
समये समय pos=n,g=m,c=7,n=s
सम सम pos=n,comp=y
शीलिन् शीलिन् pos=a,g=f,c=7,n=s
धर्मपत्न्याम् धर्मपत्नी pos=n,g=f,c=7,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s