Original

सूत उवाच ।भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥ ११ ॥

Segmented

सूत उवाच भृगोः सु दयिता भार्या पुलोमा इति अभिविश्रुता तस्याम् गर्भः समभवद् भृगोः वीर्य-समुद्भवः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भृगोः भृगु pos=n,g=m,c=6,n=s
सु सु pos=i
दयिता दयित pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
पुलोमा पुलोमा pos=n,g=f,c=1,n=s
इति इति pos=i
अभिविश्रुता अभिविश्रु pos=va,g=f,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
भृगोः भृगु pos=n,g=m,c=6,n=s
वीर्य वीर्य pos=n,comp=y
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s