Original

शौनक उवाच ।सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥ १० ॥

Segmented

शौनक उवाच सूतपुत्र यथा तस्य भार्गवस्य महात्मनः च्यवन-त्वम् परिख्यातम् तन् मे आचक्ष्व पृच्छतः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
च्यवन च्यवन pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
परिख्यातम् परिख्या pos=va,g=n,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part