Original

शौनक उवाच ।पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥ १ ॥

Segmented

शौनक उवाच पुराणम् अखिलम् तात पिता ते ऽधीतवान् पुरा कच्चित् त्वम् अपि तत् सर्वम् अधीषे लोमहर्षणे

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुराणम् पुराण pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अधीषे अधी pos=v,p=2,n=s,l=lat
लोमहर्षणे लोमहर्षण pos=n,g=m,c=8,n=s