Original

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।अमृते मथिते तात देवाञ्शरणमीयिवान् ॥ ९ ॥

Segmented

वासुकिः च अपि तत् श्रुत्वा पितामह-वचः तदा अमृते मथिते तात देवान् शरणम् ईयिवान्

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
अमृते अमृत pos=n,g=n,c=7,n=s
मथिते मथ् pos=va,g=n,c=7,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part