Original

तां च शप्तवतीमेवं साक्षाल्लोकपितामहः ।एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥ ८ ॥

Segmented

ताम् च शप्तवतीम् एवम् साक्षात् लोकपितामहः एवम् अस्तु इति तद् वाक्यम् प्रोवाच अनुमुमोद च

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
शप्तवतीम् शप् pos=va,g=f,c=2,n=s,f=part
एवम् एवम् pos=i
साक्षात् साक्षात् pos=i
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अनुमुमोद अनुमुद् pos=v,p=3,n=s,l=lit
pos=i