Original

उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम ।विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥ ६ ॥

Segmented

उच्चैःश्रवाः सो ऽश्वराजो यन् मिथ्या न कृतो मम विनता-निमित्तम् पणिते दास-भावाय पुत्रकाः

Analysis

Word Lemma Parse
उच्चैःश्रवाः उच्चैःश्रवस् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वराजो अश्वराज pos=n,g=m,c=1,n=s
यन् यत् pos=i
मिथ्या मिथ्या pos=i
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
विनता विनता pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
पणिते पणित pos=n,g=n,c=7,n=s
दास दास pos=n,comp=y
भावाय भाव pos=n,g=m,c=4,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p