Original

भुजगानामशेषाणां माता कद्रूरिति श्रुतिः ।तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ ५ ॥

Segmented

भुजगानाम् अशेषाणाम् माता कद्रूः इति श्रुतिः तया शप्ता रुषितया सुता यस्मान् निबोध तत्

Analysis

Word Lemma Parse
भुजगानाम् भुजग pos=n,g=m,c=6,n=p
अशेषाणाम् अशेष pos=a,g=m,c=6,n=p
माता मातृ pos=n,g=f,c=1,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
शप्ता शप् pos=va,g=m,c=1,n=p,f=part
रुषितया रुष् pos=va,g=f,c=3,n=s,f=part
सुता सुत pos=n,g=m,c=1,n=p
यस्मान् यद् pos=n,g=n,c=5,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s