Original

सूत उवाच ।तत आचष्ट सा तस्मै बान्धवानां हितैषिणी ।भगिनी नागराजस्य जरत्कारुरविक्लवा ॥ ४ ॥

Segmented

सूत उवाच तत आचष्ट सा तस्मै बान्धवानाम् हित-एषिणी भगिनी नाग-राजस्य जरत्कारुः अविक्लवा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
अविक्लवा अविक्लव pos=a,g=f,c=1,n=s