Original

स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः ।अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥ २८ ॥

Segmented

स तत्र वारितो द्वाःस्थैः प्रविशन् द्विजसत्तमः अभितुष्टाव तम् यज्ञम् प्रवेश-अर्थी द्विजोत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वारितो वारय् pos=va,g=m,c=1,n=s,f=part
द्वाःस्थैः द्वाःस्थ pos=a,g=m,c=3,n=p
प्रविशन् प्रविश् pos=va,g=m,c=1,n=s,f=part
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अभितुष्टाव अभिष्टु pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
प्रवेश प्रवेश pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s