Original

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् ।वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ २७ ॥

Segmented

स गत्वा अपश्यत् आस्तीको यज्ञ-आयतनम् उत्तमम् वृतम् सदस्यैः बहुभिः सूर्य-वह्नि-सम-प्रभा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
अपश्यत् पश् pos=v,p=3,n=s,l=lan
आस्तीको आस्तीक pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
वृतम् वृ pos=va,g=n,c=2,n=s,f=part
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
वह्नि वह्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p