Original

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः ।मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ २६ ॥

Segmented

जनमेजयस्य तम् यज्ञम् सर्वैः समुदितम् गुणैः मोक्षाय भुजग-इन्द्राणाम् आस्तीको द्विजसत्तमः

Analysis

Word Lemma Parse
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदितम् समुदि pos=va,g=m,c=2,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
भुजग भुजग pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
आस्तीको आस्तीक pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s