Original

सूत उवाच ।ततः स वासुकेर्घोरमपनीय मनोज्वरम् ।आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ २५ ॥

Segmented

सूत उवाच ततः स वासुकेः घोरम् अपनीय मनः-ज्वरम् आधाय च आत्मनः ऽङ्गेषु जगाम त्वरितो भृशम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वासुकेः वासुकि pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अपनीय अपनी pos=vi
मनः मनस् pos=n,comp=y
ज्वरम् ज्वर pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरितो त्वरित pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i