Original

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन ॥ २४ ॥

Segmented

ब्रह्म-दण्डम् महा-घोरम् काल-अग्नि-सम-तेजसम् नाशयिष्यामि मा अत्र त्वम् भयम् कार्षीः कथंचन

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
मा मा pos=i
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i