Original

आस्तीक उवाच ।न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम ।दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ २३ ॥

Segmented

आस्तीक उवाच न संतापः त्वया कार्यः कथंचित् पन्नग-उत्तम दीप्ताद् अग्नेः समुत्पन्नम् नाशयिष्यामि ते भयम्

Analysis

Word Lemma Parse
आस्तीक आस्तीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कथंचित् कथंचिद् pos=i
पन्नग पन्नग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
दीप्ताद् दीप् pos=va,g=m,c=5,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=5,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=2,n=s,f=part
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=2,n=s