Original

वासुकिरुवाच ।आस्तीक परिघूर्णामि हृदयं मे विदीर्यते ।दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥ २२ ॥

Segmented

वासुकिः उवाच आस्तीक परिघूर्णामि हृदयम् मे विदीर्यते दिशः च न प्रजानामि ब्रह्म-दण्ड-निपीडितः

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आस्तीक आस्तीक pos=n,g=m,c=8,n=s
परिघूर्णामि परिघूर्ण् pos=v,p=1,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
pos=i
प्रजानामि प्रज्ञा pos=v,p=1,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निपीडितः निपीडय् pos=va,g=m,c=1,n=s,f=part