Original

तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ।वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥ २० ॥

Segmented

तम् वै नृप-वरम् गत्वा दीक्षितम् जनमेजयम् वाग्भिः मङ्गल-युक्ताभिः तोषयिष्ये ऽद्य मातुल यथा स यज्ञो नृपतेः निर्वर्तिष्यति सत्तम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
नृप नृप pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
मङ्गल मङ्गल pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
तोषयिष्ये तोषय् pos=v,p=1,n=s,l=lrt
ऽद्य अद्य pos=i
मातुल मातुल pos=n,g=m,c=8,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
निर्वर्तिष्यति निर्वृत् pos=v,p=3,n=s,l=lrt
सत्तम सत्तम pos=a,g=m,c=8,n=s