Original

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः ।कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् ॥ २ ॥

Segmented

अहम् तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः कालः स च अयम् सम्प्राप्तः तत् कुरुष्व यथातथम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
निमित्ततः निमित्त pos=n,g=n,c=5,n=s
कालः काल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s