Original

भव स्वस्थमना नाग न हि ते विद्यते भयम् ।प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ।न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥ १९ ॥

Segmented

भव स्वस्थ-मनाः नाग न हि ते विद्यते भयम् प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति न मे वाग् अनृतम् प्राह स्वैरेषु अपि कुतो ऽन्यथा

Analysis

Word Lemma Parse
भव भू pos=v,p=2,n=s,l=lot
स्वस्थ स्वस्थ pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नाग नाग pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
प्रयतिष्ये प्रयत् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
यथा यथा pos=i
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
मे मद् pos=n,g=,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
ऽन्यथा अन्यथा pos=i