Original

सूत उवाच ।एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा ।अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव ॥ १७ ॥

Segmented

सूत उवाच एवम् उक्तवान् तथा इति उक्त्वा सो ऽस्तीको मातरम् अब्रवीद् दुःख-संतप्तम् वासुकिम् जीवयन्न् इव

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽस्तीको मातृ pos=n,g=f,c=2,n=s
मातरम् तदा pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दुःख दुःख pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
जीवयन्न् जीवय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i