Original

अमोघं नः कृतं तत्स्याद्यदहं तव धीमते ।पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ १६ ॥

Segmented

अमोघम् नः कृतम् तत् स्याद् यद् अहम् तव धीमते पित्रे दत्ता विमोक्ष-अर्थम् कथम् वा पुत्र मन्यसे

Analysis

Word Lemma Parse
अमोघम् अमोघ pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कृतम् कृत pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
विमोक्ष विमोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
वा वा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat