Original

अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि ।भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥ १५ ॥

Segmented

अयम् स कालः सम्प्राप्तो भयान् नः त्रा अर्हसि भ्रातरम् च एव मे तस्मात् त्रातुम् अर्हसि पावकात्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
भयान् भय pos=n,g=n,c=5,n=s
नः मद् pos=n,g=,c=6,n=p
त्रा त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पावकात् पावक pos=n,g=m,c=5,n=s