Original

जरत्कारुरुवाच ।एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः ।प्रादान्माममरप्रख्य तव पित्रे महात्मने ।प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥ १४ ॥

Segmented

जरत्कारुः उवाच एतत् श्रुत्वा तु वचनम् वासुकिः पन्नग-ईश्वरः प्रादान् माम् अमर-प्रख्य तव पित्रे महात्मने प्राग् एव अनागते काले तत्र त्वम् मयि अजायथाः

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
अमर अमर pos=n,comp=y
प्रख्य प्रख्या pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
अनागते अनागत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
अजायथाः जन् pos=v,p=2,n=s,l=lan