Original

ब्रह्मोवाच ।जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति ।तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥ १३ ॥

Segmented

ब्रह्मा उवाच जरत्कारुः जरत्कारुम् याम् भार्याम् समवाप्स्यति तत्र जातो द्विजः शापाद् भुजगान् मोक्षयिष्यति

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
जरत्कारुम् जरत्कारु pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
समवाप्स्यति समवाप् pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
भुजगान् भुजग pos=n,g=m,c=2,n=p
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt