Original

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।अभिशापः स मात्रास्य भगवन्न भवेदिति ॥ १२ ॥

Segmented

वासुकिः नाग-राजः ऽयम् दुःखितो ज्ञाति-कारणात् अभिशापः स मात्रा अस्य भगवन् न भवेद् इति

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अभिशापः अभिशाप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i