Original

ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् ।राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥ ११ ॥

Segmented

ते तम् प्रसादयामासुः देवाः सर्वे पितामहम् राज्ञा वासुकिना सार्धम् स शापो न भवेद् इति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रसादयामासुः प्रसादय् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
वासुकिना वासुकि pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
तद् pos=n,g=m,c=1,n=s
शापो शाप pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i