Original

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् ।भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥ १० ॥

Segmented

सिद्धार्थाः च सुराः सर्वे प्राप्य अमृतम् अनुत्तमम् भ्रातरम् मे पुरस्कृत्य प्रजापतिम् उपागमन्

Analysis

Word Lemma Parse
सिद्धार्थाः सिद्धार्थ pos=a,g=m,c=1,n=p
pos=i
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पुरस्कृत्य पुरस्कृ pos=vi
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun