Original

सूत उवाच ।तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा ।वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ १ ॥

Segmented

सूत उवाच तत आहूय पुत्रम् स्वम् जरत्कारुः भुजंगमा वासुकेः नाग-राजस्य वचनाद् इदम् अब्रवीत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आहूय आह्वा pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
भुजंगमा भुजंगमा pos=n,g=f,c=1,n=s
वासुकेः वासुकि pos=n,g=m,c=6,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan