Original

वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् ।कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥ ९ ॥

Segmented

वात्स्यः श्रुतश्रवा वृद्धः तपः-स्वाध्याय-शीलवान् कहोडो देवशर्मा च मौद्गल्यः शमसौभरः

Analysis

Word Lemma Parse
वात्स्यः वात्स्य pos=n,g=m,c=1,n=s
श्रुतश्रवा श्रुतश्रवस् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
कहोडो कहोड pos=n,g=m,c=1,n=s
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
pos=i
मौद्गल्यः मौद्गल्य pos=n,g=m,c=1,n=s
शमसौभरः शमसौभर pos=n,g=m,c=1,n=s