Original

असितो देवलश्चैव नारदः पर्वतस्तथा ।आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥ ८ ॥

Segmented

असितो देवलः च एव नारदः पर्वतः तथा आत्रेयः कुण्डजठरो द्विजः कुटिघटः तथा

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i
आत्रेयः आत्रेय pos=n,g=m,c=1,n=s
कुण्डजठरो कुण्डजठर pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
कुटिघटः कुटिघट pos=n,g=m,c=1,n=s
तथा तथा pos=i