Original

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः ।च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥ ५ ॥

Segmented

तत्र होता बभूव अथ ब्राह्मणः चण्डभार्गवः च्यवनस्य अन्वये जातः ख्यातो वेद-विदाम् वरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
होता होतृ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
चण्डभार्गवः चण्डभार्गव pos=n,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s