Original

सूत उवाच ।हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ।ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥ ४ ॥

Segmented

सूत उवाच हन्त ते कथयिष्यामि नामानि इह मनीषिणाम् ये ऋत्विजः सदस्याः च तस्य आसन् नृपतेः तदा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नामानि नामन् pos=n,g=n,c=2,n=p
इह इह pos=i
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
सदस्याः सदस्य pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
नृपतेः नृपति pos=n,g=m,c=6,n=s
तदा तदा pos=i