Original

सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति ।सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥ ३ ॥

Segmented

सर्वम् विस्तरात् तात भवान् शंसितुम् अर्हति सर्प-सत्त्र-विधान-ज्ञाः विज्ञेयाः ते हि सूतज

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
विस्तरात् विस्तर pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
शंसितुम् शंस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सर्प सर्प pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सूतज सूतज pos=n,g=m,c=8,n=s