Original

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे ।प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥ २५ ॥

Segmented

आस्तीकः किल यज्ञम् तम् वर्तन्तम् भुजग-उत्तमे प्रतिषेत्स्यति माम् पूर्वम् स्वयम् आह पितामहः

Analysis

Word Lemma Parse
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
किल किल pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वर्तन्तम् वृत् pos=va,g=m,c=2,n=s,f=part
भुजग भुजग pos=n,comp=y
उत्तमे उत्तम pos=a,g=f,c=8,n=s
प्रतिषेत्स्यति प्रतिषिध् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
स्वयम् स्वयम् pos=i
आह अह् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s