Original

अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः ।जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥ २४ ॥

Segmented

अयम् स कालः सम्प्राप्तो यद्-अर्थम् असि मे स्वसः जरत्कारोः पुरा दत्ता सा त्राहि अस्मान् स बान्धवान्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
स्वसः स्वसृ pos=n,g=f,c=8,n=s
जरत्कारोः जरत्कारु pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p