Original

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया ।व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥ २३ ॥

Segmented

पारिक्षितस्य यज्ञो ऽसौ वर्तते मद्-जिघांसया व्यक्तम् मया अपि गन्तव्यम् पितृ-राज-निवेशनम्

Analysis

Word Lemma Parse
पारिक्षितस्य पारिक्षित pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=va,g=m,c=4,n=s,f=part
मद् मद् pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
पितृ पितृ pos=n,comp=y
राज राजन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s