Original

दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च ।पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥ २२ ॥

Segmented

दृष्टिः भ्रमति मे ऽतीव हृदयम् दीर्यति इव च पतिष्यामि अवशः अद्य अहम् तस्मिन् दीप्ते विभावसौ

Analysis

Word Lemma Parse
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽतीव अतीव pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
दीर्यति दृ pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i
पतिष्यामि पत् pos=v,p=1,n=s,l=lrt
अवशः अवश pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
दीप्ते दीप् pos=va,g=m,c=7,n=s,f=part
विभावसौ विभावसु pos=n,g=m,c=7,n=s