Original

दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च ।सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥ २१ ॥

Segmented

दह्यन्ते ऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च सीदामि इव च संमोहाद् घूर्णति इव च मे मनः

Analysis

Word Lemma Parse
दह्यन्ते दह् pos=v,p=3,n=p,l=lat
ऽङ्गानि अङ्ग pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
प्रतिभान्ति प्रतिभा pos=v,p=3,n=p,l=lat
pos=i
सीदामि सद् pos=v,p=1,n=s,l=lat
इव इव pos=i
pos=i
संमोहाद् सम्मोह pos=n,g=m,c=5,n=s
घूर्णति घूर्ण् pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s