Original

कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् ।स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥ २० ॥

Segmented

कश्मलम् च अविशत् घोरम् वासुकिम् पन्नग-ईश्वरम् स घूर्णमान-हृदयः भगिनीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
pos=i
अविशत् विश् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
घूर्णमान घूर्ण् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan